________________
१५५
ऽध्यायः] ब्रह्मचारिप्रकरणे शौचाचारवर्णनम्।
भूमौ निक्षिप्य तद्रव्यमाचम्य प्रोक्षयेत्तु यत्।। तैजसं वै समादाय भवेदुच्छेषणात्ततः ॥३० अनिधाय च तद्व्यमाचान्तः शुचितामियात् । वस्त्रादीनां विकल्पत्वात् सृष्टा च देवमेव हि ॥३१ आरभ्यानुदके रात्रौ चोरो वाप्याकले पथि । कृत्वा मूत्रपुरीषं वा द्रव्यहस्तेन दुष्यति ॥३२ निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ मुखः। अथ कुर्यात् शकृन्मूत्रे रात्रौ चेहक्षिणामुखः ॥३३ अन्तर्धाय महीं काष्ठः पर्णेलॊष्ट्रतृणेन वा। प्रतिचीनशिराः कुर्यात् कृच्छ्रमूत्रविसर्जने ॥३४ छायाकूपनदीगोष्ठे चैत्याम्भः पथि भस्मसु । अग्नौ चैव श्मशाने च विण्मूगेण समाचरेत् ॥३५ न गोमये न कुडथे वा न गोष्ठे नैव शाहले। न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥३६ न जीर्णदेवायतने न वल्मीके कदाचन । न च सर्वेषु गर्तेषु न च गच्छन् समाचरेत् ॥३७ तुषाङ्गारकपालेषु राजमार्ग तथैव च।। न क्षेत्र न बिले चापि न तीर्थे च चतुष्पथे ॥३८ नोद्यानोपसमीपे वा नोषरे न पराशुचौ । न चोपानत्कपादौ च छत्री वर्णान्तरीक्षके ॥३६ न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयो गवाम् । न देवदेवालययो न पामपि कदाचन ॥४०