Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra 球
सि
रि
सि
रि
वा
अ अ
हा
२२२
*
*
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अह अन्नदिणे मइसायरेण सामंतमंतिकलिएणं । विन्नत्तो नरनाहो भूमंडलमिलियभालेणं ॥ ९९० ॥ देव ! तुमं बालोवि हु, पियपट्टे ठाविओऽवि दुट्टेणं । उट्ठाविओऽसि जेणं, सो तुह सत्तू न संदेहो ॥ ९९९ ॥
वहु सामथे, जो पिअरज्जंपि सत्तुणा गहिअं । नो मोआवइ सिग्धं, सो लोए होइ हसणिज्जो ॥९९२॥ एसो सामिय ! सयलो, तुम्हाणं ऋद्धिसिन्नवित्थारो । पावेइ किं फलं जइ, न हु लिज्ज़इ तं निअं रज्जं ? ॥९९३॥ ता काऊण पसायं, सामिअ ! गिण्हेह तं निअं रज्जं । जं पिअपट्टनिविट्टे, पद्मं दिट्ठे मे सुहं होही ॥ ९९४ ॥
अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैर्मन्त्रिभश्च कलितेन युक्तेन मतिसागरेण मन्त्रिणा नरनाथो-राजा श्रीपालो विज्ञप्तः कीदृशेन मतिसागरेण ?- भूमण्डले मिलितो-लग्नो भालो- ललाटं यस्य स तेन तथा ॥ ९९० ॥ कथं विज्ञप्त इत्याहहे देव हे महाराज! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रुः- वैरी अस्ति, अत्रार्थे न सन्देहः, ॥९९१॥ सामर्थ्ये सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा- वैरिणा गृहीतं पितृराज्यं निजजनकराज्यं शीघ्रं-तत्क्षणं नो मोचति न त्यजति स लोके हसनीयो- हसितुं योग्यो भवति ॥ ९९२ ॥ हे स्वामिन् ! युष्माकं सकलः सर्वः एषः अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लीयते न गृह्यते, निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः ॥९९३॥ तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं स्वकीयं तत् राज्यं गृह्णीत यत् -यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्टे उपविष्टे दृष्टे सति मे मम सुखं भविष्यति ॥ ९९४॥
For Private and Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312