Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
भअभ-22
कइवयदिणेसु पुणरवि, तेण गवक्खट्ठिएण कोवि मुणी । दिट्ठो मलमलिणतणू, गोअरचरिअं परिभमंतो ॥११३०॥ तत्तो सहसा वीसारिऊण तं सिरिमईइ सिक्खंपि । सो राया दुटुमणो, निअवठे एवमाइसइ ॥११३१॥ रे रे एअं डुंबं नयरं विट्टालयंतमम्हाणं । कठे घित्तूण दुअं, निस्सारह नयरमज्झाओ ॥११३२॥ तेहिं नरेहिं तहच्चिअ, कड्डिज्जंतो पुराउ सो साहू । निअयगवक्खठिआए, दिट्ठो तीए सिरिमईए ॥११३३॥ तो कुविआए तीए, राया निब्भच्छिओ कडुगिराए । तो सोऽवि लज्जिओ भणइ देवि ! मे खमसु अवराहं ॥११३४॥
कतिपयदिनेषु-कियदिवसेषु गतेषु पुनरपि गवाक्षस्थितेन तेन राज्ञा कोऽपि मुनिर्दृष्टः, कीदृशो ?-मलेन-रजःप्रस्वेदसमुद्भवेन मलिना तनुः-कायो यस्य स तथा, पुनः कीदृशः?-गोचरचर्यां परिभ्रमन् ॥११३०॥ ततो-मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा-सद्यः श्रीमत्याः शिक्षा विस्मार्य निजवण्ठान एवं-वक्ष्यमाणप्रकारेण आदिशति-आज्ञां ददाति ॥११३१॥रेरे सेवकाः ! अस्माकंनगरं 'वीट्टालयंत ति अशुद्धं कुर्वन्तमेतं डुम्बं काठे गृहीत्वा दुतं-शीघ्रं नगरमध्यात् निस्सारयत-निष्कासयत ॥११३२॥ एवं राज्ञा उक्ते सति तैर्वण्ठनरैस्तथैव पुरान्निष्कास्यमानः स साधुर्निजगवाक्षस्थितयास्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः ॥११३३॥ ततः कुपितया-क्रुद्धया तया राज्या कटुगिरा-कटुकवाण्या राजा निर्सितः, ततः स राजापि लज्जितः सन् भणति-हे देवि ! ममापराध क्षमस्व, पुनर्नैवं करिष्यामीति भावः ॥११३४॥
For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312