Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क हा २५९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीहो य घायविहुरो, पालित्ता मासमणसणं दिक्खं । जाओऽहमजिअसेणो, बालत्ते तुज्झ रज्जहरो ॥११५६॥ चिअ वेरेणं, बद्धोऽहं राणएहिं एएहिं । पुव्वकयब्भासेणं, जाओ मे चरणपरिणामो ॥ ११५७॥ सुहपरिणामेण मए, जाई सरिऊण संजमो गहिओ । सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो ॥ ११५८॥ एवं जं जेण जहा, जारिसं कम्मं कयं सुहं असुहं । तं तस्स तहा तारिसमुवट्ठिअं मुणसु इत्थ भवे ॥११५९॥ तं सोऊणं सिरिपालनरवरो चिंतए सचित्तंमि । अहह अहो केरिसयं, एअं भवनाडयसरूवं ? ॥ ११६०॥ सिंहश्च नृपो घातैः प्रहारैर्विधुरः- पीडितः सन् एकं मासं यावत् अनशनाम्-अनशनयुक्तां दीक्षां पालित्वाऽहमजितसेनो जातोऽस्मि, कीदृशोऽहं ? - बालत्वे तव राज्यहरः ॥ ११५६ ॥ तेनैव वैरेण एतै राणाख्यैः अहं बद्धो-निगडितः, पूर्वं कृतो योऽभ्यासो-दीक्षाभ्यासस्तेन मे मम चरणपरिणामः- चारित्रपरिणामो जातः ॥११५७॥ मया शुभपरिणामेन जातिं - पूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ !- हे राजन् ! उत्पन्नमवधिज्ञानं यस्य स तथाभूतः सोऽहमिह प्राप्तः ॥ ११५८॥ एवंअमुना प्रकारेण येन प्राणिना यत् शुभमशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र अस्मिन् भवे तथा न प्रकारेण उपस्थितं - समीपस्थं मुण- जानीहि ॥ ११५९ ॥ श्रीपालो नाम नरवरो- राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयतिअहहेति खेदे, अहो इत्याश्चर्ये, एतद् भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिविषममिति भावः ॥ ११६०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312