Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 4 २२ - ********************** उज्झिअपंचपमाया, निज्जिअपंचिंदया य पालेति । पंचेव समिईओ, ते सब्बे साहुणो वंदे ॥१२५८॥ छज्जीवकायरक्खण-निउणा हासाइछक्कमुक्का जे । धारंति अ वयछक्कं ते सब्बे साहुणो वंदे ॥१२५९॥ जे जियसत्तभया गयअट्टमया नववि बंभगुत्तीओ । पालंति अप्पमत्ता, ते सब्बे साहुणो वंदे ॥१२६०॥ दसविहधम्मं तह बारसेव पडिमाओ जे अ कुब्बति । बारसविहं तवोवि अ, ते सब्बे साहुणो वंदे ॥१२६१॥ उज्झिताः-त्यक्ताः पञ्च प्रमादा-मद्यादयो यैस्ते तथा, च - पुनः निर्जितानि पञ्चेन्द्रियाणि यैस्ते निर्जितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे ॥१२५८ ॥ षड्जीवकायानां-पृथिव्यादीनां रक्षणे निपुणा-दक्षाः, च - पुनः हास्यादिषट्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्क-प्राणातिपातविरमणादिरात्रिभोजनपर्यन्तं धारयन्ति, तानित्यादि प्राग्वत् ॥१२५९॥जितानि इहलोकभयादीनि सप्त भयानि यैस्ते तथा, गता अष्टौमदा-जातिमदादयो येभ्यस्ते गताष्टमदाः, पुनः अप्रमत्ताः-प्रमादरहिताः सन्तो ये नवापि ब्रह्मगुप्तीः पालयन्ति, तान् सर्वान् साधून वन्दे ॥१२६० ॥च - पुनः ये दशविधं-दशप्रकारं धर्म-क्षान्त्यादिकं, तथा द्वादशैव प्रतिमाः-साधुसम्बन्धिनीः कुर्वन्ति-धारयन्ति, च - पुनः द्वादशविधं तपोऽपि-अनशनादिकं कुर्वन्ति, तान् सर्वान् साधूनहं वन्दे ॥ १२६१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312