Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**********
कणयाभे सूरिपए, गोलं गोमेअपंचरयणजुअं । छत्तीसकणयकुसुमं, चंदणघुसिणंकियं ठविअं ॥११८८॥ उज्झायपए नीले, अहिलयदलनीलगोलयं ठवि। चरिंदनीलकलिअं मरगयपणवीसपयगजुयं ॥११८९॥ साहुपए पुण सामे, समयमयं पंचरायपढेंकं । सगवीसइरिटुमणिं, भत्तीए गोलयं ठविअं ॥११९०॥
कनकं सुवर्णं तद्वत् आभा-प्रभा यस्य तत् कनकाभं, तस्मिन् सूरिपदे-आचार्यपदे गोमेदाख्यानि यानि पञ्च रत्नानि तैर्युतं षट्त्रिंशत्कनककुसुमानि-स्वर्णपुष्पाणि यस्मिंस्तत्तथा, पुनश्चन्दनघुसृणाभ्याम् अङ्कितं-लिप्तम् ईदृशं गोलकं स्थापितं, ज्ञानादिपञ्चाचारयुक्तत्वात् पञ्च गोमेदरत्नानि षट्त्रिंशद्गुणोपेतत्वात्तावन्ति स्वर्णपुष्पाणीति ॥ ११८८ ॥ नीलेनीलवर्णतया व्यवस्थापिते उपाध्यायपदेशहिलता-नागवल्ली तस्या दलैः-पत्रैर्नील-नीलवर्णं गोलकं स्थापितम्, कीदृशं गोलकम् ?-चतुर्भिरिन्द्रनीलैः-नीलमणिभिः कलितं-युक्तं, पुनः मरकतानां-हरिमणीनां पञ्चविंशतिरेव मध्यवर्तिपदकं तेन युतं-युक्तं, द्रव्यानुयोगादिचतुरनुयोगयुक्तत्वाच्चत्वार इन्द्रनीलाः पञ्चविंशतिगुणयुक्तत्वात्तावन्तो मरकतमणय इति ॥ ११८९ ॥ श्यामे-श्यामवर्णतया व्यवस्थापिते साधुपदे पुनः सह मृगमदेनेति समृगमदं-कस्तूर्या लिप्तमित्यर्थः, पुनः पञ्चभिः राजपट्टै:-वैराटरत्नैरङ्को-भूषा यस्य तत्तथा, यद्वा पञ्च राजपट्टा अङ्के- उत्सङ्गे अर्थान्मध्ये यस्य तत्तथा, पुनः सप्तविंशतिः रिष्मणयः-श्यामरत्नविशेषा यस्मिंस्तत्तथाभूतं गोलकं भक्त्या स्थापितम्, पञ्चमहाव्रताऽपेक्षया पञ्च राजपट्टाः, सप्तविंशतिगुणाऽपेक्षया तावन्तो रिष्ठमणय इति ॥ ११९० ॥
*********************
********
For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312