Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
************************
उप्पन्नसन्नाणमहोमयाणं, सप्पाडिहेरासणसंठिआणं । सदसणााणंदियसज्जणाणं, नमो नमो होउ सया जिणाणं ॥ सिद्धाणमाणंदरमालयाणं, नमो नमोऽणंतचउक्क्याणं । सूरीण दूरीकयकुग्गहाणं, नमो नमो सुरसमप्पभाणं ॥१२०६॥
तथाहि-उत्पन्नं यत्सज्ज्ञानं केवलज्ञानंतदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्रातिहार्य:छत्रचामरादिभिः सह वर्तते यत्तत्सप्रातिहार्यम्, ईदृशं यत् आसनं-सिंहासनं तत्र सं-सम्यक् प्रकारेण स्थितेभ्यः, पुनः सद्देशनयासद्धर्मोपदेशेन आनन्दिताः सज्जनाः-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमो भवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः ॥ १२०५ ॥ आनन्दरमा-परमानन्दलक्ष्मीस्तस्या आलया-निवासास्तेभ्यः, पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा, तेभ्यः सिद्धेभ्यो नमो नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यैस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः-सूर्यस्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा तेभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु ॥१२०६॥
For Private and Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312