Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobaurtm.org Acharya Shri Kailassagarsun Gyanmandir 4 의자 자 सुत्तत्थवित्थारणतप्पराणं, नमो नमो वायगकुंजराणं । साहूण संसाहिअसंजमाणं, नमो नमो सुद्धदयादमाणं ॥१२०७॥ जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो नमो नाणदिवायरस्स ॥१२०८॥ आराहिआऽखंडिअसक्कियस्स, नमो नमो संजमवीरियस्स । कम्मदुमुम्मूलणकुंजरस्स, नमो नमो तिब्बतवोभरस्स ॥१२०९॥ सूत्रार्थयोर्विस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच्च वाचककुञ्जरास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ दयादमौ येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु ॥ १२०७॥ जिनोक्ततत्त्वे या रुचिः सा लक्षणं यस्य स तथा तस्मै निर्मलदर्शनाय-उज्ज्वलसम्यग्दर्शनाय नमो नमोऽस्तु, तथाऽज्ञानेन यः सम्मोहो-मतिभ्रमः स एव तमः-अन्धकारं तत् हरतीति अज्ञानसंमोहतमोहरस्तस्मै ज्ञानदिवाकराय-ज्ञानसूर्याय नमो नमोऽस्तु ॥१२०८॥ तथा संयमे-संयमविषये यद्वीर्यपराक्रमस्तस्मै नमो नमोऽस्तु, कीदृशाय संयमवीर्याय ?-आराधिताऽखण्डिता सक्रिया-साध्वाचाररूपा यस्मात्तत् तथा तस्मै, तथा कर्माण्येव द्रुमा-वृक्षास्तेषां यदुन्मूलनम्-उत्खननं तत्र कुञ्जरो-हस्ती इव कर्मद्रुमोन्मूलनकुञ्जरस्तस्मै तीव्रतपोभराय नमो नमोऽस्तु ॥ १२०९॥ 수 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312