Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
2
-
2
-
4
विहिआए पूआए, अट्ठपयाराइ मंगलावसरे । संघेण तिलयमाला, मंगलकरणं कयं रन्नो ॥१२०२॥ तओ- जो धुरि सिरि अरिहंतमूलदढपीढपइट्ठिओ । सिद्धसूरिउवज्झायसाहुचसाहगरिट्ठिओ॥ दसणनाणचरित्ततवहिं पडिसाहहिं सुंदरु । तत्तक्खरसरवग्गलद्धिगुरुपयदलडंबरु॥ दिसिवालजक्खजक्खिणि-पमुहसुरकुसुमेहिं अलंकिओ। स सिद्धचक्कगुरुकप्पतरु अम्हह मणवंछिअ दिअओ॥१२०३॥ इच्चाइ नमुक्कारे, भणिऊण नरेसरो गहीरसरं । सक्कत्थयं भणित्ता, नवपयथवणं कुणइ एवं ॥१२०४॥
अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमालयोः मङ्गलकरणं कृतम् ॥ १२०२॥ ततश्चैत्यवन्दनं करोति, तत्रादौ नमस्कारमाह- यः श्रीसिद्धचक्ररूपो गुरुः-महान् कल्पतरुः-कल्पवृक्षो धुरि-1 आदौ अर्हन्नेव यन्मूलदृढपीढं तत्र प्रतिष्ठितः, कीदृशो ?-यः सिद्धसूर्युपाध्यायसाधव एव चतस्रः शाखास्ताभिर्गरिष्ठः-अतिमहान्, पुनदर्शनज्ञानचारित्रतपोरूपाभिः प्रतिशाखाभिःसुन्दरः, पुनः तत्त्वाक्षराणि ॐकारादीनि स्वराअवर्णादयःवर्गाअवर्गकवर्गादयः लब्धिपदानि अष्टचत्वारिंशद् गुरुपदानि-अर्हत्पादुकादीनि तान्येव दलानां-पत्राणामाडम्बरो यस्य स तथा, पुनः दिक्पालयक्षयक्षिणीप्रमुखैः सुरकुसुमैः अलङ्कृतः-शोभितः स सिद्धचक्रगुरुकल्पतरुः अस्मभ्यं मनोवाञ्छितं फलं ददातु ॥ १२०३॥ इत्यादि नमस्कारान् भणित्वा नरेश्वरो-राजाश्रीपालो गम्भीरःस्वरोयत्र कर्माणि तद्यथा स्यात् तथा शक्रस्तवं भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति ॥ १२०४ ॥
भ
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312