Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पभणेइ अ मे भयवं!, संपइ चरणस्स नत्थि सामत्थं । तो काऊण पसायं, मह उचिअं दिसह करणिज्जं ॥११६१॥ तो भणइ मुणिवरिंदो, नरवर ! जाणेसु निच्छयं एयं । भोगफलकम्मवसओ, इत्थ भवे नत्थि तुह चरणं ॥११६२॥ किंतु तुमं एआई, अरिहंताई नवावि सुपयाई । आराहतो सम्मं, नवमं सग्गंपि पाविहिसि ॥११६३॥ तत्तोवि उत्तरुत्तर-नरसुरसुक्खाई अणुहवंतो अ। नवमे भवंमि मुक्खं, सासयसुक्खं धुवं लहसि ॥११६४॥ तं सोऊणं राया, साणंदो निअगिहमि संपत्तो । मुणिनाहोऽवि अ तत्तो, पत्तो अन्नत्थ विहरंतो ॥११६५॥ च - पुनः नृपः प्रभणति-कथयति, हे भगवन् ! सम्प्रति-अधुना मे -मम चरणस्य-चारित्रस्य सामर्थ्यं नास्ति, तत्तस्मात्कारणात् प्रसादं कृत्वा ममोचितं-मम योग्यं करणीयं-कर्त्तव्यं दिश-कथय ॥११६१॥ ततो मुनिवरेन्द्रो भणतिहे नरवर ! एतं निश्चयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि तेषां वशतोऽत्र-अस्मिन् भवे तव चरणंचारित्रं नास्ति ॥११६२॥ किन्तु त्वमेतानि अर्हदादीनि नवापि सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्गम्आनतारख्यमपि प्रास्यसि ॥११६३॥ च - पुनः ततः-तस्मादपि देवलोकात् उत्तरोत्तराणि-अधिकाधिकानि नरसुरसुखानि अनुभवन्-भुजानस्त्वं नवमे भवे धुवं-निश्चितं मोक्षं लभसे-प्राप्यसीत्यर्थः, कीदृशं मोक्षं ?-शाश्वतं-नित्यं सौख्यं यत्र स तथा तम् ॥११६४॥ तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः-आनन्दसहितः सन् निजगृहे सम्प्राप्तः, तदनन्तरं मुनिनाथोमुनीन्द्रोऽपि विचरन् अन्यत्र-अन्यस्मिन्नगरादौ प्राप्तः ॥११६५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312