Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-*-*-*-*-**********
भावस्सुल्लासकए, अरिहाइपसिद्धसिद्धचक्कस्स । आराहणं मुणीहिं, उवइटुं भव्बजीवाणं ॥११४०॥ ता जइ करेइ सम्मं, एयस्साराहणं नरवरोऽवि । तो छुट्टइ सयलाणं, पावाणं नत्थि संदेहो ॥११४१॥ तो सिक्खिऊण पूआतवोविहाणाइअं विहिं राया । भत्तीइ सिद्धचक्कं, आराहइ सिरिमइसमेओ ॥११४२॥ पुन्ने अ तवोकम्मे, रन्ना मंडाविए अ उज्जमणे । सिरिमइसहीहि अट्ठहि, विहिआ अणुमोअणा तस्स ॥११४३॥ सत्तहिं सएहिं तेहिं, सेवयपुरिसेहिं तस्स नरवइणो । ठूण धम्मकरणं, पसंसि किंपि खणमित्तं ॥११४४॥
भावस्य उल्लासकृते-विवृद्धिनिमित्तमर्हदादिभिः पदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम् ॥११४०॥ तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्-तर्हि सकलेभ्यःसर्वेभ्यः पापेभ्यश्छुटति, अत्र सन्देहो नास्ति ॥११४१॥ ततो राजा पूजायास्तपसश्च यद्विधानं-करणं तदादिकं विधिं शिक्षयित्वा श्रीमत्या राज्या समेतः -सहितो भक्त्या सिद्वचक्रमाराधयति ॥११४२॥ च - पुनस्तपःकर्मणि-तपःक्रियायां पूर्णे सति राज्ञा उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता ॥११४३॥ तैः सप्तभिः शतैः सेवकपुरुषैः तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्, अस्माकं स्वामी सम्यक्कार्यं कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः ॥११४४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312