SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie भअभ-22 कइवयदिणेसु पुणरवि, तेण गवक्खट्ठिएण कोवि मुणी । दिट्ठो मलमलिणतणू, गोअरचरिअं परिभमंतो ॥११३०॥ तत्तो सहसा वीसारिऊण तं सिरिमईइ सिक्खंपि । सो राया दुटुमणो, निअवठे एवमाइसइ ॥११३१॥ रे रे एअं डुंबं नयरं विट्टालयंतमम्हाणं । कठे घित्तूण दुअं, निस्सारह नयरमज्झाओ ॥११३२॥ तेहिं नरेहिं तहच्चिअ, कड्डिज्जंतो पुराउ सो साहू । निअयगवक्खठिआए, दिट्ठो तीए सिरिमईए ॥११३३॥ तो कुविआए तीए, राया निब्भच्छिओ कडुगिराए । तो सोऽवि लज्जिओ भणइ देवि ! मे खमसु अवराहं ॥११३४॥ कतिपयदिनेषु-कियदिवसेषु गतेषु पुनरपि गवाक्षस्थितेन तेन राज्ञा कोऽपि मुनिर्दृष्टः, कीदृशो ?-मलेन-रजःप्रस्वेदसमुद्भवेन मलिना तनुः-कायो यस्य स तथा, पुनः कीदृशः?-गोचरचर्यां परिभ्रमन् ॥११३०॥ ततो-मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा-सद्यः श्रीमत्याः शिक्षा विस्मार्य निजवण्ठान एवं-वक्ष्यमाणप्रकारेण आदिशति-आज्ञां ददाति ॥११३१॥रेरे सेवकाः ! अस्माकंनगरं 'वीट्टालयंत ति अशुद्धं कुर्वन्तमेतं डुम्बं काठे गृहीत्वा दुतं-शीघ्रं नगरमध्यात् निस्सारयत-निष्कासयत ॥११३२॥ एवं राज्ञा उक्ते सति तैर्वण्ठनरैस्तथैव पुरान्निष्कास्यमानः स साधुर्निजगवाक्षस्थितयास्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः ॥११३३॥ ततः कुपितया-क्रुद्धया तया राज्या कटुगिरा-कटुकवाण्या राजा निर्सितः, ततः स राजापि लज्जितः सन् भणति-हे देवि ! ममापराध क्षमस्व, पुनर्नैवं करिष्यामीति भावः ॥११३४॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy