SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि अ अ २५५ www.kobatirth.org **** Acharya Shri Kailassagarsuri Gyanmandir सो मुणिनाहो रन्ना, तत्तो आणाविओ निआवासं । नमिओ अ पूइओ खामिओ अ तं निअयमवराहं ॥ ११३५॥ पुट्ठो अ सिरिमईए, भयवं ! अन्नाणभावओ रन्ना । साहूणं उवसग्गं, काऊण कयं महापावं ॥ ११३६॥ तप्पावघायणत्थं, किंपि उवायं कहेह पसिऊण । जेण कएणं एसो, पावाओ छुट्टइ नरेसो ॥११३७॥ तो भइ मुणिवरिंदो भद्दे ! पावं कयं अणेण घणं । जं गुणिणो उवघाए, सव्वगुणाणंपि उवघाओ ॥ ११३८ ॥ तहवि कयदुक्कयाणवि, जियाण जइ होइ भावउल्लासो । ता होइ दुक्कयाणं, नासो सव्वाणवि खणेणं ॥ ११३९॥ **** ततः- तदनन्तरं राज्ञा स मुनिनाथो निजं - स्वकीयम् आवासं-गृहमानायितश्च पुनर्नतो नमस्कृतः पूजितो वस्त्रादिना चपुनस्तं निजकमपराधं क्षामितः ॥ ११३५ ॥ श्रीमत्या पृष्टश्च- हे भगवन् ! राज्ञाऽज्ञानभावतः साधूनामुपसर्गं कृत्वा महापापं ***** कृतम् - उपार्जितं ॥ ११३६॥ तस्य पापस्य घातनार्थं विनाशार्थं प्रसद्य-प्रसन्नीभूय कमपि उपायं कथय, येन उपायेन कृतेन एष नरेशो-राजा पापात् छुटति ॥ ११३७॥ ततो मुनिवरेन्द्रो भणति - हे भद्रे ! अनेन राज्ञा घनं सान्द्रं पापं कृतम्, कथमित्याहयद्-यस्मात्कारणात् गुणिनो-गुणवतः पुरुषस्य उपघाते - विनाशे कृते सति सर्वेषामपि गुणानामुपघातो भवति ॥१-१३८॥ तथापि कृतं दुष्कृतं पापं यैस्ते कृतदुष्कृतास्तेषामपि जीवानां यदि भावोल्लासः - शुभपरिणामविवृद्धिर्भवति तत्-तर्हि सर्वेषामपि दुष्कृतानां क्षणेन नाशो भवति ॥ ११३९ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy