________________
Shri Mahavir Jain Aradhana Kendra 球
सि
रि
सि
रि
वा
अ अ
हा
२२२
*
*
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अह अन्नदिणे मइसायरेण सामंतमंतिकलिएणं । विन्नत्तो नरनाहो भूमंडलमिलियभालेणं ॥ ९९० ॥ देव ! तुमं बालोवि हु, पियपट्टे ठाविओऽवि दुट्टेणं । उट्ठाविओऽसि जेणं, सो तुह सत्तू न संदेहो ॥ ९९९ ॥
वहु सामथे, जो पिअरज्जंपि सत्तुणा गहिअं । नो मोआवइ सिग्धं, सो लोए होइ हसणिज्जो ॥९९२॥ एसो सामिय ! सयलो, तुम्हाणं ऋद्धिसिन्नवित्थारो । पावेइ किं फलं जइ, न हु लिज्ज़इ तं निअं रज्जं ? ॥९९३॥ ता काऊण पसायं, सामिअ ! गिण्हेह तं निअं रज्जं । जं पिअपट्टनिविट्टे, पद्मं दिट्ठे मे सुहं होही ॥ ९९४ ॥
अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैर्मन्त्रिभश्च कलितेन युक्तेन मतिसागरेण मन्त्रिणा नरनाथो-राजा श्रीपालो विज्ञप्तः कीदृशेन मतिसागरेण ?- भूमण्डले मिलितो-लग्नो भालो- ललाटं यस्य स तेन तथा ॥ ९९० ॥ कथं विज्ञप्त इत्याहहे देव हे महाराज! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रुः- वैरी अस्ति, अत्रार्थे न सन्देहः, ॥९९१॥ सामर्थ्ये सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा- वैरिणा गृहीतं पितृराज्यं निजजनकराज्यं शीघ्रं-तत्क्षणं नो मोचति न त्यजति स लोके हसनीयो- हसितुं योग्यो भवति ॥ ९९२ ॥ हे स्वामिन् ! युष्माकं सकलः सर्वः एषः अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लीयते न गृह्यते, निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः ॥९९३॥ तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं स्वकीयं तत् राज्यं गृह्णीत यत् -यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्टे उपविष्टे दृष्टे सति मे मम सुखं भविष्यति ॥ ९९४॥
For Private and Personal Use Only