________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************
जे ते कुट्टियपुरिसा, सत्त सया आसि तेऽवि मयणाए । वयणेण विहियधम्मा, संजाया संति नीरोगा ॥९८५॥ तेवि हु सिरिसिरिपालं, भूवालं पणमयंति भत्तीए । रायावि कयपसाओ, ते सव्वे राणए कुणइ ॥९८६॥ मइसायरोऽवि मंती आगंतूणं नमेइ निवपाए । सोऽवि पुच्वंव रन्ना, कओ अमच्चो सुकयकिच्चो ॥९८७॥ सुसुराण सालयाणं, माउलपमुहाण नरवराणं च । अन्नेसिपि भडाणं, बहुमाणं देइ सो राया ॥९८८॥ ते सब्वेवि बहुभत्तिसंजुया भालमिलियकरकमला । सेवंति सया कालं, तं चिय सिरिपालभूवालं ॥९८९॥
'जे ते इति देशीभाषायाः ये सप्त शतानि कुष्ठिकपुरुषा आसन तेऽपि मदनसुन्दर्या वचनेन विहितः-कृतो धर्मो यैस्ते विहितधर्माः सन्तो निरोगाः सजाताः सन्ति ॥९८५॥ तेऽपि सप्तशतपुरुषाः श्रिया युक्तं श्रीपालं भूपालं-राजानं भक्त्या प्रणमन्ति-नमस्कुर्वन्ति, राजा श्रीपालोऽपि कृतः प्रसादो येन स कृतप्रसादः सन् तान् सर्वान् ‘राणए' त्ति-राणा इत्याख्यान करोति, लघुराजान् करोतीत्यर्थः ॥९८६॥ मतिसागरोऽपि मन्त्री आगत्य नृपस्य-श्रीपालस्य पादौ नमति, स मतिसागरोऽपि राज्ञा श्रीपालेन पूर्वमिव-पूर्ववत् अमात्यो मन्त्री कृतः, कीदृशः सः ? -सुष्टु-शोभनानि कृतानि कृत्यानि- कार्याणि येन स तथा ॥९८७॥ स श्रीपालो राजा श्वशुरेभ्यः श्यालकेभ्यो-वधूभ्रातृभ्यो मातुलप्रमुखेभ्यो नरवरेभ्यो राजभ्यश्च पुनरन्येभ्योऽपि भटेभ्यो बहुमान-सत्कारं ददाति ॥९८८॥ ते सर्वेऽपि राजानो बहुभक्त्या संयुताः-सहिताः अत एव भालेषु-ललाटेषु मिलितानि-लग्नानि करकमलानि येषां ते तथाभूताः सन्तः सदा कालं-सर्वस्मिन्काले तमेव श्रीपालभूपालं सेवन्ते ॥९८९॥
*******************
***
***
For Private and Personal Use Only