Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
1 ts he
ल
क
हा
२४४
********
www.kobatirth.org
जायाए तत्तसद्वार, तत्तबोहो सुदुल्लाहो । जं आसन्नसिवा केई, तत्तं बुज्झति जंतुणो ॥ १०८५ ॥ तत्तं दसविहो धम्मो, खंती मद्दव अज्जवं । मुत्ती तवो दया सच्चं, सोयं बंभमकिंचणं ॥ १०८६ ॥ खंतीनाममकोहत्तं, मद्दवं माणवज्जणं । अज्जवं सरलो भावो, मुत्ती निग्गंथया दुहा ॥ १०८७ ॥ तवो इच्छानिरोहो अ, दया जीवाण पालणं । सच्चं वक्कमसावज्जं, सोयं निम्मलचित्तया ॥ १०८८ ॥ बंभमट्ठारभेअस्स, मेहुणस्स विवज्जणं । अकिंचणं न मे कज्जं, केणावित्थित्तिऽणीहया ॥ १०८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir 球
तत्त्वश्रद्धायां तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्यस्मात्कारणात्केचित् आसन्नं-निकटं शिवंमुक्तिर्येषां ते आसन्नशिवा एव जन्तवो- जीवाः तत्त्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः ॥ १०८५ ॥ तत्त्वं किमित्याह तत्त्वं दशविधो धर्मस्तथाहि- क्षान्तिः १ मार्दवम् २ आर्जवं ३ मुक्तिः ४ तपः ५ दया ६ सत्यं ७ शौचं ८ ब्रह्म ९ आकिञ्चन्यम् १० ॥ १०८६ ॥ अथैषामर्थानाह- क्षान्तिर्नाम अक्रोधत्वं- क्रोधाभावः १ मार्दवं मानवर्जनम् २ आर्जवम्-सरलो भावः - अभिप्रायः ३ मुक्तिर्द्विधा निर्ग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः ४ ॥ १०८७ ॥ इच्छाया निरोधश्च तप उच्यते ५ जीवानां पालनं रक्षणं दया उच्यते ६ असावद्यं निर्दोषं वाक्यं सत्यमुच्यते ७ निर्मलचित्तता शौचमुच्यते ८ ॥ १०८८ ॥ अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुनं, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदान्नवविधं द्वयोर्मिलने अष्टादशविधमिति ९, केनापि वस्तुना मम कार्यं न नास्ति इत्येवं यानीहतानिःस्पृहता तत् आकिञ्चन्यमुच्यते १० ॥ १०८९ ॥
For Private and Personal Use Only
***********

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312