________________
(१४४) शंसा करवा लाग्यो ने कह्यु के हे दमवीर्य ! तें युगादि देवनो वंश उजाल्यो, धन्य जे तुमने जे तुं श्रावी रीतें साधर्मीनी नक्ति करे बे, उक्तं च ॥ ते पुत्राये पितुर्नक्ता, स पिता यस्तु पोषकः ॥ तन्मित्रं यत्र विश्वासः, सा नार्या यत्र निर्वतिः ॥ १॥३त्यादि स्तवना करी ७ देवलोके गयो. दमवीर्य पण संघनक्ति करी जन्म सफल करीमोदें पहोतो. एम जाणी संघनक्ति करो. सात क्षेत्रे धन वावरी अवतार सफल करो ॥२३॥ यशक्तेः फलमर्ददादिपदवीमुख्यं कृषः सस्यवत्, चक्रित्वं त्रिदशेस्तादि तृणवत् प्रासंगिकं गीयते ॥ शक्तिं यन्म दिमस्तुतौ न दधते वाचोऽपिवाचस्पतेः, संघ सोऽघहरः पुनातु चरणन्यासै सतां मंदिरम् ॥१४॥ संघप्रक्रमः॥४॥
अर्थः-(सः के० ) ते (संघः के०) चतुर्विध संघ ( चरणन्यासैः के० ) पोताना पदस्थापने करीने ( सतां के०) नक्तियुक्त मनुष्योनुं ( मंदिरं के० ) मंदिर जे घर तेने ( पुनातु के०) पवित्र करो. ते