Book Title: Sindur Prakar
Author(s):
Publisher: Shravak Bhimsinh Manek
View full book text
________________
( ३३८ )
रंविना के० ) मेघ विना ( इतर : के० ) बीजो ( शक्तः के० ) समर्थ ( न के० ) नथी. वली ( यथा के० ) जेम (जोधरं के० ) मेघने ( निरसितुं के ० ) टालवाने ( पवनंविना के० ) पवन विना ( अन्यः के० ) बीजो ( न के० ) न ( निष्णातः के० ) निपुण होय. ( तथा के० ) तेम ( कर्मोघं के० ) कर्मसमूहने ( हर्तु के० ) बेदवाने ( तपसाविना के० ) तपविना ( अपरं के० ) बीजो ( किं के० ) शुं ( समर्थः के० ) समर्थ होय ? ना होयज नहिं ॥ ८३ ॥
।
टीका:-न्यश्च ॥ कांतारमिति ॥ यथा कांतारं वनं ज्वलयितुं दावाग्निं विना इतरोऽन्यो दक्षोन । पुनर्यथा दावाग्निं शमयितुं विध्यापयितुं अंजोधरं मेघं विनाऽपरः शक्तो न समर्थो न । पुनर्यथांऽनोधरं मेघं निरसितुं दूरीकर्तुं पवनं विनाऽन्यो न निष्णातो न निपुणः । तथैव कर्मोघं कर्मसमूहं दंतुं बेत्तुं तपसा विनाऽन्यत्किं समर्थं ? अपितु न किमपि । किंतु तप एव कर्माणि हर्तुं समर्थः ॥ ८३ ॥
जाषाकाव्यः - सवैया तेइसा | ज्यौं वर कानन दाहनकों दव, पावकसो नहिं दूरसो दीसै ॥ ज्यौं दव याग बुकै न ततन्छन, जो न खंमित मेघ व

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390