Book Title: Sindur Prakar
Author(s): 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 379
________________ (३७७) ( गुणसंततिः के० ) गुणश्रेणि, ( स्फाति के० ) विस्तारने ( याति के०) पामे . तथा वली ( यथा के ) जेम (कुकर्महतितमः के० ) पापहनने विषे समर्थ एवो (धर्मः के०) धर्म, ( वृद्धिं के० ) वृहिने (कलयति के० ) प्राप्त थाय . ते न्याय मार्ग केहवो के ? तो के ( कुशलसुलने के०) चतुर पुरुषोयें सुलन ॥ ए६ ॥ ___टीकाः-प्रसरतीति ॥ न्याय्ये न्यायोपपन्ने पथि मार्गे तथा प्रवर्त्तनं कार्य तथा प्रवृत्तिः कार्या । यथा दिनु चतुर्ष दिक्कु पाकरसोदरा चंडकिरणवज्ज्वला कीर्तिः स्फुरति विस्तरति । पुनर्यथा अज्युदयजननी उदयकारका गुणसंततिर्गुणश्रेणिः स्फातिं याति विस्तारं व्रजति । पुनर्यथा कुकर्महतो पापहनने दमः समर्थो धम्मो वृळि कलयति वृद्धिं प्राप्नोति । तथा न्याये पथि न्यायमार्गे प्रवर्त्तनं कायं । कथंजूते न्याये पथि ? कुशलैश्चतुरपुरुषैः सुलजः सुप्रापः सुखेन लभ्यस्तस्मिन् ॥ ए६ ॥ लाषाकाव्यः- दोहा॥गुन अरु धर्म सुथिर रहै, जस प्रताप गंजीर ॥ कुशल वृक्ष जिम लहलहै, तिहिं मारग चलो वीर ॥ ए६ ॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390