Book Title: Sindur Prakar
Author(s):
Publisher: Shravak Bhimsinh Manek
View full book text
________________
( ३८३ ) 'सोमप्रजा' ए पदथी ग्रंथकर्त्तायें पोतानुं सोमप्रजाचार्य एवं नाम पण सूचव्युं बे॥
टीका:- अथ समर्थयति ॥ सोमप्रनेति ॥ सोमप्रजा चंद्रकांतिश्च पुनः श्रर्यमा सूर्यप्रजाऽपि पुंसां यत्तमःपंकं अंधकारकर्द्दमं न पाकरोति न दूरी करो ति । तदपि तादृशमपि तमः पंकं श्रज्ञानपापं श्रमुष्मिन् सिंदूर प्रकराख्ये उपदेशलेशे निशम्यमाने भूयमाणे सति श्रनिशं निरंतरं नाशं एतिक्षयं याति । एतत् श्रवणात्तत्तमः पापं च याति । अत्र सोम प्रनाचार्य इति ग्रंथकृता खनामापि सूचितम् ॥ एए॥ इति ग्रंथसमर्थनम् ॥
हवे एक श्लोकी प्रशस्ति कहे बे ॥ मालिनीवृत्तम् ॥ अमजद जितदेवाचार्यपहोदया, घुमणि विजयसिंहाचार्य पादारविंदे ॥ मधुकरसमतां यस्तेन सोमप्रने, व्यरचि मुनिपराज्ञा सूक्तमुक्तावलीयम् ॥ १०० ॥ इति प्रशस्तिः ॥ इति सिंदूरप्रक्रमः समाप्त ॥ अर्थ : - ( तेन के० ) ते ( सोमप्रण के० ) सोमप्रजनामा ( मुनिपराज्ञा के० ) मुनिप जे मुनि

Page Navigation
1 ... 383 384 385 386 387 388 389 390