Book Title: Sindur Prakar
Author(s): 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 381
________________ (३३ए) दि नथी. (हृदि के० ) हृदयने विषे (खला के०) निर्मल एवी (वृत्तिः के० ) व्यापार तेज मंगन बे, परंतु हारमालादि नथी, तथा (जुजयोः के० ) बेहुहाथने विषे ( विजयि के०) जयनशील एबुं ( पौरुषं के ) पुरुषार्थ तेज मंगन बे, परंतु केयूरादि नथी. अर्थात महान पुरुषोने धनादिविना पण श्रापूर्वोक्त सर्व मंमन रूप ॥ ए॥ ___टीकाः-करति ॥ अहो श्राश्चर्ये प्रकृतिमहतां खनावेनोत्तमानां पुंसां ऐश्वर्येण साम्राज्येन विनाऽपि दं मंगनं अस्ति । दमिति किं ? करे हस्ते त्यागोदानं श्लाघ्यः मंगनं न कंकणादि । पुनः शिरसि गुरूणां पादयोश्चरणयोःप्रणमनं नमस्कारकरणं मंमनं न मुकुटतिलकादीनि । मुखे सत्या वाण्येव मंगनं न तांबूलादि । श्रवणयोः कर्णयोः अधिगतं पहितं श्रुतं शास्त्रमेव मंगनं न कुंमलादि । हृदि हदये स्वछा निर्मला वृत्तिापारएव मंडनं न हारमालादि । जुजयोर्बाव्होर्विजयिजयनशीलं पौरुषं प्रराक्रमो धर्मविषये यद्दलं तदेव मंडनं न केयूरादि । महतां पुसां धनं विनापि दयैव मंडनं ॥७॥ नाषाकाव्यः-कवित्त मात्रात्मक ॥ वंदनं विनय

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390