Book Title: Sindur Prakar
Author(s): 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 377
________________ ( ३७५ ) उत्तम मार्गना सेवनार जनोना ( पद्धतिं के० ) मार्गप्रत्यें ( गत्वा के० ) जइने तथा ( अंतरारित्रजं के ) अभ्यंतरना वैरिसमूहने ( जित्वा के० ) जीतीने तथा ( पंचनमस्त्रियां के० ) पंचपरमेष्ठिनमस्कार मंत्रने (स्मृत्वा के० ) स्मरण करीने तथा एमनुंज ध्यान करीने इचित सुखने करोत्संगप्राप्त कर. एटले कर जे हाथ अने उत्संग जे खोलो तेने विषे प्राप्त कर ॥ ५ ॥ टीका: - कृत्वाऽईतिति ॥ जो श्राद्ध ! एतानि कृत्वा इष्टं वांबितसुखं कर क्रोडस्थं हस्तोत्संगगतं कुरु । करोत्संगप्राप्यं कुरु । किं कृत्वा ? यत्पदपूजनं वीतरागचरणपूजां कृत्वा । पुनर्यतिजनं साधुजनं नत्वा । पुनरागमं सिद्धांतं विदित्वा ज्ञात्वा श्रुत्वा । पुनः धर्मकर्मवधियां पापासक्तबुद्धीनां संगं संसर्गं त्यक्त्वा परित्यज्य । पुनः पात्रेषु निजं धनं वित्तं दत्वा । पुनः उत्तमकमजुषां उत्तममार्गसेविनां पद्धतिं मार्ग प्रति गत्वा धनुश्रित्य पुनरंतरा - रिव्रजं अंतरंगारिषडुर्गं श्राभ्यंतरं वैरिसमूहं जित्वा । पुनः पंच नमस्त्रियां नमस्कारमंत्रं स्मृत्वा ध्यात्वा इष्टं सुखं करोत्संगप्राप्यं कुरु ॥ ५ ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390