Book Title: Sindur Prakar
Author(s):
Publisher: Shravak Bhimsinh Manek
View full book text
________________
(३७३) के० ) कर. तथा ( जिनोक्तं के०) जिनप्रणीत एवा (सिद्धांतं के०) सूत्र सिद्धांतने (शृणु के०) श्रवण कर. ए पूर्वोक्त सर्वे करीने (जवात् के०) वेगें करी(मुक्तिकमलां के० )मोक्षरूप लक्ष्मीने (वृणु के०)वर॥ए। ॥ ___टीकाः-त्रिसंध्यमिति ॥ त्रिसंध्यं त्रिकालं प्रजाते मध्यान्हे सायं च देवार्चा श्रीवीतरागपूजां विरचय कुरु । पुनर्यशः कीर्ति चयं वृधि प्रापय । श्रियो लदम्याः पात्रे सुपात्रे वापं जनय वपनं कुरु । पुनर्मनश्चित्तं नयमार्ग न्यायमार्ग प्रति नय । पुनः स्मरक्रोधाद्यारीन् काम क्रोध मान माया लोजाद्यान् शत्रून् दखय खमय । पुनः प्राणिषु जीवेषु दयां कलय कुरु । पुनर्जिनोक्तं अहत्प्रणीतं सिद्धांतं सूत्रं शृणु । एतानि कृत्वा जवात् वेगात् मुक्तिकमलां शिव श्रियं वृणु वरय ॥ ए४ ॥ . नाषाकाव्यः-हरिगीतछंद ॥ जो करै साधि त्रिकाल सुमिरन, जासु जस जग विस्तरै ॥ जो सुनै परमागम सुरुचिसों, नीति मारग पग धरै ॥ जो निरखि दीन दया प्रयुजै, काम क्रोधादिक हरै ॥जो सुधन सपत सुखेत खरचै, ताहिं सिवसंपति वरै॥ए॥

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390