Book Title: Sindur Prakar
Author(s):
Publisher: Shravak Bhimsinh Manek
View full book text
________________
(३७१) सर्व प्राणिमात्र उपर दया राखवी ते. तथा चोथु (शुनपात्रदानं के०) शुनपात्रने विषे दान देवु ते. तथा पाचमु (गुणानुरागः के०) गुणीने विषेप्रीति राखवी ते. बहुं ( श्रागमस्य के० ) शास्त्रनुं (श्रुतिः के०) श्रवण करवं ते. एटलां फलो मनुष्य जन्मवृक्षनां . अर्थात् एटलां शुजकृत्यो करवा थकी मनुष्यजन्म सफल थयो जाणवो ॥ ए३ ॥
टीकाः-अथ सामान्योपदेशमाह ॥ जिनेति ॥ नृजन्मवृक्षस्य मनुष्यजन्म तरोरमूनि फलानि । एतैः कृत्वा मनुष्यजन्म सफलं नवति । श्रमूनि कानि ? प्रथमं तावजिनें पूजा श्रीवीतरागदेवस्य पूजा कार्या । पुनर्गुरूणां पर्युपास्तिः सेवा । पुनः सत्स्वानां जीवानां अनुकंपा दया कार्या । पुनः शुजपात्रे दानं । पुनर्गुणेषु अनुरागः गुणग्रहणं कार्य । पुनरागमस्य सिझांतस्य श्रुतिः श्रवणं कार्यं । एनिः कृत्वा मनुष्यजन्म सफलं स्यात् ॥ ए३ ॥
जाषाकाव्यः-सवैय्या तेईसा ॥ कै परमेसुरकी अरचा विधि, सो गुरुकों उपसर्ग न कीजै ॥ दीन विलोकि दया धरियें चित्त, प्रासुक दान सुपत्तहिं दीजै ॥ गाहक व्है गुनको गहियें, रुचिसों जिन

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390