________________
( ३३८ )
रंविना के० ) मेघ विना ( इतर : के० ) बीजो ( शक्तः के० ) समर्थ ( न के० ) नथी. वली ( यथा के० ) जेम (जोधरं के० ) मेघने ( निरसितुं के ० ) टालवाने ( पवनंविना के० ) पवन विना ( अन्यः के० ) बीजो ( न के० ) न ( निष्णातः के० ) निपुण होय. ( तथा के० ) तेम ( कर्मोघं के० ) कर्मसमूहने ( हर्तु के० ) बेदवाने ( तपसाविना के० ) तपविना ( अपरं के० ) बीजो ( किं के० ) शुं ( समर्थः के० ) समर्थ होय ? ना होयज नहिं ॥ ८३ ॥
।
टीका:-न्यश्च ॥ कांतारमिति ॥ यथा कांतारं वनं ज्वलयितुं दावाग्निं विना इतरोऽन्यो दक्षोन । पुनर्यथा दावाग्निं शमयितुं विध्यापयितुं अंजोधरं मेघं विनाऽपरः शक्तो न समर्थो न । पुनर्यथांऽनोधरं मेघं निरसितुं दूरीकर्तुं पवनं विनाऽन्यो न निष्णातो न निपुणः । तथैव कर्मोघं कर्मसमूहं दंतुं बेत्तुं तपसा विनाऽन्यत्किं समर्थं ? अपितु न किमपि । किंतु तप एव कर्माणि हर्तुं समर्थः ॥ ८३ ॥
जाषाकाव्यः - सवैया तेइसा | ज्यौं वर कानन दाहनकों दव, पावकसो नहिं दूरसो दीसै ॥ ज्यौं दव याग बुकै न ततन्छन, जो न खंमित मेघ व