Book Title: Sindur Prakar
Author(s): 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 362
________________ (३६०) मान जाणीने तथा ( बंधून के०) वजनने (बंधनिबंधनानि के ) बंधनना कारणरूप जाणीने तथा ( विषयग्रामं के) विषयसमूहने ( विषानोपमं के ) विषमिश्रित अन्नसमान जाणीने तथा(जूर्ति के ) रुछिने (जूतिसहोदरां के०) विजूतिनी बेइन एटले जस्मनी सदृश जाणीने तथा (स्त्रैणं के०) स्त्रीसमूहने ( तृणमिव के०) तृण जेम होय तेम जाणीने मुक्तिने पामे . हवे ते पुरुष केहवो जे ? तो के ( तेषु के०) ते पूर्वोक्त पदार्थोने विषे (थासक्तिं के० ) श्रासक्तिने ( त्यजन् के० ) त्याग करतो एवो . वली केहवो ने ते पुरुष ? तो के (अ. नाविलः के) रागद्वेषादिकें करी अनाकुल डे. एटले स्व ॥ ए॥ इति वैराग्यप्रक्रमः॥१॥ टीकाः-विरक्तगुणानाह ॥ जोगानिति ॥ विरक्तो वैराग्ययुक्तः पुमान् मुक्तिं विलजते सिहिं प्राप्नोति। किं कृत्वा ? जोगान् शब्दादीन् कृष्णश्चासौ नुजंगः सर्पस्तस्य जोगः शरीरं तहत् विषमान् नीमान् विदित्वा ज्ञात्वा। तेषु थासक्ति अत्यानलाष त्यजन् । पुनः राज्यं श्राधिपत्यं रजःसन्निनं धूलिसदृशं मत्वा त्यजन् । पुनर्बंधून स्वजनान् कर्मबंधस्य नि

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390