________________
(३६०) मान जाणीने तथा ( बंधून के०) वजनने (बंधनिबंधनानि के ) बंधनना कारणरूप जाणीने तथा ( विषयग्रामं के) विषयसमूहने ( विषानोपमं के ) विषमिश्रित अन्नसमान जाणीने तथा(जूर्ति के ) रुछिने (जूतिसहोदरां के०) विजूतिनी बेइन एटले जस्मनी सदृश जाणीने तथा (स्त्रैणं के०) स्त्रीसमूहने ( तृणमिव के०) तृण जेम होय तेम जाणीने मुक्तिने पामे . हवे ते पुरुष केहवो जे ? तो के ( तेषु के०) ते पूर्वोक्त पदार्थोने विषे (थासक्तिं के० ) श्रासक्तिने ( त्यजन् के० ) त्याग करतो एवो . वली केहवो ने ते पुरुष ? तो के (अ. नाविलः के) रागद्वेषादिकें करी अनाकुल डे. एटले स्व ॥ ए॥ इति वैराग्यप्रक्रमः॥१॥
टीकाः-विरक्तगुणानाह ॥ जोगानिति ॥ विरक्तो वैराग्ययुक्तः पुमान् मुक्तिं विलजते सिहिं प्राप्नोति। किं कृत्वा ? जोगान् शब्दादीन् कृष्णश्चासौ नुजंगः सर्पस्तस्य जोगः शरीरं तहत् विषमान् नीमान् विदित्वा ज्ञात्वा। तेषु थासक्ति अत्यानलाष त्यजन् । पुनः राज्यं श्राधिपत्यं रजःसन्निनं धूलिसदृशं मत्वा त्यजन् । पुनर्बंधून स्वजनान् कर्मबंधस्य नि