Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.org
Acharya Shri Kailassagarsuri Gyanmandir
एतत्कथानिबद्ध काव्येऽस्मिन् महाकाव्यस्य लक्षणानि कविनाऽसूत्र्यत । सर्वेषां शृङ्गार-हास्याद् भुतशान्तादीनां व्यावर्णनं कविनातिकौशलेन प्रासा. दिकभाषया च कृतमस्ति । कवेरस्य कल्पनागतिं च विचिन्त्यैकमत्येन विदुषां स्वीकृतं स्यादेव यदयं महाकविः कालिदासादिमहाकविकोटावनूनप्रतिभो विराजते ।
प्रान्ते-मुद्रणपाठसंशुद्धिः
वि. सं. २००० वर्षे वयं राजधन्य( राधन )पुरं गताः । तत्र मया सागरगच्छोपाश्रयस्थो ग्रन्थभाण्डागारो दृष्टः । तत्रास्य काव्यस्य प्रतिर्मया समुपलब्धा । तत्रैव मुद्रणयोग्यमिदं काव्यं निश्चित्यादर्शपाठो मया लिखितः । अन्यादर्श: साकं मूलग्रन्थं संशुद्धयाय प्रकटीकृतः । अस्मिन् प्रकाशने आदर्शत्रयं मां समुपालभत । (१) R संज्ञया राधनपुरस्थसागरगच्छोपाश्रयभाण्डागारस्यादर्शः । (२) A संज्ञया पत्तनस्थहेमचन्द्रार्यज्ञानमन्दिरस्यादर्शः । ३६ पत्राणि । (३) B ,, , , , ९५ पत्राणि ।
B आदर्शे एतत्काव्येन साकमनेनैव कविना विरचितं गुणवर्मचरितमपि विद्यते, तस्य पुष्पिकायामिदं लिखितमस्ति
" संवत् १४८७ वर्षे पोष सुवि ७ बुधे भीमणहिल्लपसने सा. नागर सु. सा. आकाभावकेण भार्याजीविणिभ्रातृलिंबापत्रराजाप्रमुखपरिवारसहितेन सप्तदशमेदपूजा कथा लेखयित्वा श्रीमश्चलगच्छे श्रीमेन्तुङ्गसूरीन्द्रपट्टपयोनिधिचन्द्रधीगच्छेशश्रीजयकीर्तिसूरीश्वरगुरूणां प्रदत्ता वाव्यमानाश्चिरं नन्दतु ।
याशं पुस्तके दृष्टा, ताशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥
भीः । महं कालिखितम् ॥ श्री ।।"
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 199