Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 7
________________ चरणव्यूहपरिशिष्टभाष्ये। कृत । हुता अग्नौ हूयमाना हविष्यस्य जुहुयादित्येवमादयो हुताः । अनग्नी क्रियमाणा अथ बलिहरणमित्येवमादय: प्रताः । ब्राह्मणभोजनं यथास्ति ब्राह्मणान्भोजयित्वेति ब्रह्मणि हुताः इति । नित्याव्यासो ब्रह्मयत्तः पारायणं च । अव गृह्यसूत्रम् । ब्रह्मयत्तखण्डे । यहचोऽधीते पय आहुतिभिरेव तहेवतातर्पयति यद्यषि वृताहुतिभिर्यत्मामानि मध्वाहुतिभिर्यदथर्वाङ्गिरसः सोमाहुतिभिर्यवाहणानि कल्पान् गाथा नाराशंसोरितिहासपुराणा नौत्यमृताहुतिर्यदृचोऽधोते पयस: कुल्या अस्य पितनवधा उपक्षरन्तौति ॥ तत्र ऋग्वेदस्याष्टौ स्थानानि भवन्ति ॥ ४॥ तत्व ऋग्वेदस्याष्टभेदा भवन्ति शाकलबाष्कलो ऐतरेयब्राह्मणोरण्यको ४ शाङ्गायनमाण्डूको ६ कोषोतकोब्राह्मणारण्यको ८ अन्येऽष्टभेदा यथा “वेदा विकृतिशाखाश्च भेदस्तु विविधस्तथा ॥ पृथडाना विधानेनव्यासन कथितं पुरा । इति । अत्राष्टभेदेनाष्टस्थानेन वा विकृतिया। विकृतिस्तु अग्रे वक्ष्यामः तस्माद्ब्रह्मयज्ञार्थे पारायणाथें च ग्वेदस्थाध्ययनं कर्त्तव्यम् । ततश्चतुष्पदेन वक्ष्यति । चर्चा श्रावकश्चर्चकः श्रवणीय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56