Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
तृतीयकण्डिका ।
तानि नवतिदशतिर्वालखिल्यकम् । सरहस्यं समुपर्णं प्रेच्यस्तत्र वालखिल्याः । साररायकानि सौय्र्याणि येतत्सामगणं स्मृतम् ॥ इति शौनकोक्तचरणव्यूह परिशिष्टसूत्रे तृती
४३
यखण्डः समाप्तः ॥ अथ तृतीयखण्डस्य व्याख्यानम् ॥
सामवेदस्येति । किलेति प्रसिद्धौ सहस्रभेदा आमोत् । सहस्रभेदमध्ये शक्रेण वच्चेणाभिहताः प्रष्टाः । अनध्यायेष्वधीयाना म्रौयन्तं विद्युताः खलु इतिं । शेषान् शाखापाठकान्त्र्याख्यास्यामः । आसुरायणीया । वासुरायणीया । वार्त्तान्तग्या । प्राञ्जलग्नविधाः । प्राचीनयोग्याः । राणायनीयाश्च - ति, तत्र राणायनीयानां नव भेदा भवन्ति । राणायनया: । शाट्यायनौया: । शाटामुग्रा: । खल्वलाः । महाखल्वलाः लाङ्गलाः कौथुमौ । गौतमी । जैमिनीयाश्चेति । तेषामध्ययनं श्रष्टौ सामसहस्राणि सामानि च चतुर्द्दशान्यष्टौ शतानि दशभिर्द्दशमप्तसु बालखिल्यः सुपर्णः प्रेच्यमेतत्सामगणां स्मृतम् । अथ प्रकारान्तरेणाह । तत्र राणायनीयानां सप्त भे.
I
•
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56