Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चरणव्यूहपरिशिष्टभाष्ये । यस्य सः । श्वेतवर्णो । वर्णेन तु ककुवर्णी न, खेतवमः खेतो वों यस्य सः। कौर्तितं प्रमाणं तावत्तिष्ठन्वि. तस्तौः पञ्च, तावत्माकल्येन, पञ्च वितस्तीर्भवन्ति येतत्प्रमाणमृग्वेदस्य कीर्तितसक्त' वितस्तिशब्दो हाद. शाङ्गलात्मकः । साईहस्तद्वयप्रमाणमित्यर्थः । यजुर्वे. दखरूपमाह । यजुर्वेदः पिङ्गे पौते अक्षिणीयस्य सः । कृशं मध्ये कटि प्रदेश यस्य सः । स्थलौ गलकपोलौ यस्य सः । तामवदाचरितो रत्तो वर्णो यस्य सः । यहाकृष्णवर्णो यस्य सः । दीर्घत्वेनोच्चत्वेन षटप्रादेशमात्र. प्रमाणं यस्य सः । प्रादेशस्तु प्रदेशिन्येत्यभिधानोक्तः । अष्टप्रदेसिन्योविहितत्वात्प्रमाणप्रादेशोदशाङ्गलः । तादृशाः षट्पादिशा: प्रमाणं षष्ट्यङ्गलं साईयहस्तमित्यर्थः । सामवेदखरूपमाह । सामवेदो नित्यं स्नखौ खजो माला यस्य सन्तीति सखी। “अस्मायामेधास्रजो विनिः" । इति सूत्राद्विनि प्रत्ययः । नित्यं पुष्पमालाधारी । यमनियमवान् । सुप्रयत: शुचिः । पवित्रः । शुचि शुद्धं वासो वस्त्रं यम्य स शुद्धवसधारी। शमः शान्तिरस्यास्तौति शमौ शान्तमनाः । दान्तो नियतबाद्य न्द्रियः । बृहन्महच्छरौरं यस्य सः । शमीतरोदंण्डो यस्य सः शमौदण्डौ । कातरेऽल्पक्षिणी. हे ने यस्य सः । कान्वननयनो वा । मादित्यस्य भानोवाइव वो यस्य सः। श्वेतवर्णो वा नवारनिप्रमाणं यस्य सः साईचतुष्टय हम्त दीर्घ इत्यर्थः । षड. रनिमात्रो वा ॥ अथर्ववेदस्वरूपमाह । तीक्ष्णः । उ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56