Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
पञ्चमीकण्डिका। यः । प्रचण्डः क्रोधी । कामरूपौ । कामेन रूपाणि यस्य सः । स्वेच्छारूपधारौ । विश्वस्य अात्मा जोवनम । विश्वस्य कर्ता स्रष्टा च उपनिषबाहुल्यात् । क्षद्राणि कर्माणि यस्य सः । अभिचारकृत्याप्रयोजकमन्त्रबाहुल्यात् । स्वशाखाध्यायो। अथर्वणे विशेषः प्राज्ञश्च । महानीलोत्पलवर्णेन श्यामकमलव वर्गो यस्य सः श्यामसुन्दरः । दश परत्नयः पकनिष्ठिकहस्तः प्रमाणं यस्य पञ्चहस्तप्रमाण इत्यर्थः । अथर्ववेदस्य रूपान्तरे पाठान्तरः"खेतसाध्यवशी च । सजलमूईनिगालबः स्खदारजुष्टः । परस्त्रिया: स्तन्यपश्चे. ति" ॥ श्रथ वेदानां गोवदेवताछन्दांस्याह । परग्वे. दस्थायसगोत्रम् । श्रात्रेयाः सगोवाः समानगोवा यस्य तत् । पविगोत्रग्वेद इत्यर्थः । सोमदैवत्यं यस्य तत् । गायत्रीछन्दा यस्य तत् । एवमग्रेऽपि व्याख्यातव्यम् । अथ यजुर्वेदस्य काश्यपगोत्र इन्द्रदैवत्यं विष्टाछन्दः । अथ सामवेदस्य भारद्वाजगाई मददैवत्यं जगतीछन्दः । अथर्ववेदस्य वैतानगोवं ब्रह्मदैवत्यं - नष्टप्छन्दः । अथ चतुबैदस्य फलस्तुतिमाह । य इदमिति । यः पुमानिदं वेदानां नाम रूपं गोवं प्रमाणं छन्दी दैवत्यं वर्ण वर्ग यति । नामादीनां हन्दे कवड्डा. वः । नाम वेदादि, १ रूपं पद्मपत्नाक्षादि २ गोत्रमात्रेयादि प्रमाणं पञ्चवितस्त्यादि ४ छन्दा गायत्यादि ५ दैवत्यं सोमादि ६ वर्ण खेतादि च ७९. त्यादि यो जानाति स अविद्या विद्याहानः सन्विद्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 52 53 54 55 56