Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
तृतीयाकण्डिका। वालखिल्यः शाखाभेदो नवति: नवतिसङ्ख्याका: द. शदशतयो यस्मिन् स नवतिदशतिः । दशतिरिति दशसङ्ख्या सस्ता दशगणा नवतिरित्यर्थः । श्रङ्कतोऽपि । ६० । सारण्यकानि आरण्यकेनोपनिषदागेन सह वर्तमानानि मौर्याणि सूर्यदेवत्यानि मक्तानि । तत्र वालखिल्यशाखायामेव । मारण्यक सयंमक्तं सुपर्णप्रेक्षवालखिल्यानि मिलित्वा नवशतानौ त्यर्थः । निगमयन्त्य तत्पूर्वोक्तसामसमूहः स्मृतं कथितम् । गगाशब्दस्य वलीयस्त्वं छान्दसम्। आसां षोडशशाखानां मध्ये तिस्रः शाखा विद्यन्ते । ताश्च गुर्जरदेश कीयमौ प्रसिद्धा। कार्णाटके जैमिनी प्रसिद्धा। महाराष्ट्रदेश राणायनीया प्रसिद्धेति । आमां शाखानामध्यापकाचार्यास्त्रयोदशसख्याकास्ते यथा राणायनी मात्यम्ग्रा दुर्वासा अथ मारि: । भामण्डो गोगनवोभंगवानौपमन्यवः ।। दारालो गाय॑सावर्णों वार्षगण्यच ते. दश । कुथमिः शालिहोत्वश्च जैमिनिश्च वयादश ।। इत्येते सामगाचार्याः स्वस्तिं कुर्वन्ति तर्पिताःइति । अन्ये अपि भागवत हादशस्कन्धौयषष्ठाध्यायस्थ चतुसिंशत्पद्यारभ्योनचत्वारिंशत्पद्योता:मामवेदप्रकास्ते यथा । जैमिने: सामगस्थासोन्मुमन्तुम्तनयो मुनेः । सुमन्वांस्तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ।३४।सुकर्माऽपि च तच्छिष्यः सामवेदतरोमहान् । सह सं. हिताभदं चक्र सानां ततो हिजः ।३५। हिरण्यनाभः कौसल्यः पौष्यनिश्च सुकमणः । शिष्यी नगृहतुश्रा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56