Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
४६
चरणव्यूहपरिशिष्टभाष्ये ।
ये त्यो ब्रह्मवित्तमः । ३६ । उदौच्याः सामगाः शिष्या आसन्पञ्चशतानि वै । पौष्यञ्जावन्त्ययोश्चापितांश्चोदोच्यान्प्रचक्षते । ३७। लौगाक्षिर्लाङ्गलि: कुल्यः कुसौदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहः संहितास्ते शतं शतम् । ३८ । कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्यआत्मवान् । ३६ । अस्यार्थः । सामगस्य जैमिनेः पुत्रः सुमन्तुर्नाम तस्य सुमन्तोः सुतः सुमन्वान्नाम ताभ्यां सुमन्तु सुमन्वभ्यां पुत्रपौत्राभ्यां क्रमेणेकैकां प्राह | सुकर्मापि तस्य जैमिनेः शिष्यो महानतिप्रज्ञावान् त्सामवेदाख्यतरोः साम्नां सहस्रसंहितारूपं भेदं चक्र े । कोमलपुत्रो हिरण्य नाभश्च पौषाञ्जिश्व सुकर्मणः शिष्यो सामशाखां जगृहतुः । अन्ये श्रावन्त्य उदीच्यश्च सामशाखां, जगृहतुः, पौष्यञ्चावन्त्ययोश्चापि सामगाः पञ्चशतानि शिषा आसन् । तेषां - समुदितानां मतानां नामानीति पौषानिशिषा लौगाक्ष्यादयो नाम्ना शतं शतं संहितां नगृहः, हिरण्यनाभस्य शिषो नाम्ना कृतश्चतुर्विंशतिसंहिताः स्वशिषेत्रभ्य जचे शेषाअन्या संहिता आत्मज्ञानबानावन्त्यः स्वशिषेभ्य उचे । दूत्यर्थः ॥ व्याख्याचरव्यहस्य सामखण्डस्य तेन वै ॥ बिस्तारिता यथाबुद्धि महादेव प्रसादतः ॥
इति चरणव्यूह परिशिष्टसूत्रस्य तात्तयकख
गडस्य व्याख्या समाप्ता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
-
www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56