Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
द्वितीयाकडिका |
४१
र्जे यजुर्वेदशब्दः पुरुष एव च । नभश्च पूर्णिमा सूर्य उदयव्यापिनो तथा । २ । सङ्गच्ह्यमाणश्च वेदं प्रतिवर्षव्रतं चरेत् । यातयामनिवृत्यर्थं वेदस्य च विशेषत: । ३ । तस्योक्छिन्दसा मेदा गायत्रौ च त्वचा स्मृता। मांसेषु विष्टुभं विद्यादनुष्ठबुधिरः स्मृतः । ४ । अस्थिषु जगतौ चैव मज्जा पतिरेव च । प्राणेषु ब्रहतौ छन्दो यजुर्वेदस्य लक्षणम् । ५ । एतदर्थे ऐतरेयश्रुतिः । " शुक्लकृष्ण कनीनिकेति स यद्यपि मृषा वदति । यएवमेतं छन्दसां छन्दस्त्वं वेदेत्यन्तम्" पुख्याहवाचने मन्त्रात्मोक्षणे कङ्कणस्य च । सभायां ब्रह्मयज्ञे च इषे त्वो यजुः पठेत् । शाङ्ख्यायनं ब्रह्मयज्ञ दूषे त्वोर्ज्ञे यजुः स्मरेत् । श्रौते स्मात्तं च पूर्त्ते च सर्वकर्मसु योजितः । २ । ऋग्यजुःसामाथवीँश्च सभायां कुण्ड मण्डपे । ब्रह्मयज्ञ े प्रतिसरे पठेद्दै स्वस्तिवाच ने । ३ । अन्यत्र समुदायश्च प्रायश्चित्ते सभासु ते । यजुर्वेदोपनिषदे मन्त्राः शाकलसञ्ज्ञकाः । ४ । उपदिष्टा: शौनकेन आत्मशिष्याय वृद्धये । तेषां शाकलमन्त्राणां यजुःसञ्ज्ञा समीरिता । ५ । व्याख्या चरगाव्यूहस्य यजुः खण्डस्य तेन वै ॥ विस्तारिता यथा बुद्धि महादेवप्रसादतः ॥ ६ ॥ इति शौनकोक्तयजुर्वेदीयद्वितीयखण्डस्य चरणव्यूह परिशिष्टसूत्र
स्य व्याख्या समाप्ता ।
अथ
2
तृतीयखण्डस्य व्याख्या प्रारभ्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56