Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चरणव्यूहपरिशिष्टभाष्ये ।
च पठनं त्रिगुणं पठनमिति, मन्त्रब्राह्मणयोर्वेदस्त्रिगुणणं यत्र पठात इत्यस्यार्थः । एतादृशपठनं शाखाया अ ध्ययनं स यज ुर्वेदस्तच्च तैत्तिरीयशाखायामेवास्ति । तथा हि । सम्पश्यामि । " प्रजाऽहमिह प्रनसो मीनवोरिति" संहितामन्त्रः । एतस्यैव ब्राह्मणसंहितायामेव तदग्रेमम्पश्यामि । " प्रजा अहमित्याह यावन्त एवेति ं ब्राह्मणमित्युभयोरपि संहितात्वेन पदत्वेन क्रमत्वेन पठनं विगुणितं पठनं भवति । एताद्वयमुदाहरणान्तरमाह । “इमामगृभ्णन्न्रशनामृतस्य पूर्वऽश्वायुषि विदथेष्विति संहितामन्त्रः । " इमाम गृभ्णान्नु शनोमृतस्ये त्यश्वाभिवानीमादत्त" इति ब्राह्मणम् । अनयोरपि त्रिगुणत्वेन पठनम्।"उदात्तश्चानुदात्तश्च खरितश्च स्वर। खय" इति त्रिगुणेन पठनं भवति । एते त्रिगुणाः कस्यां अपि शाखायां न भवन्ति किन्तु गाथा सङ्गन्यत्वात् । एवमन्यान्यपि बहूनि वाक्यानि सन्ति तानि त्रिस्तरभयान्नोक्तानि । अतः कारणादन्ये शाखान्तराः स्मृताः । तेषामध्यनं प्रवचनोयाश्चेति" तेषां शुक्तकष्णयज षां पठनं प्रदचनीयाः प्रतिवचनत्वेन आर्षीय - पाठत्वेन च समाप्तमित्यर्थः ॥ इति महिदासद्दिजन्मना कृते चरणव्यूह परिशिष्टसूत्रव्याख्याने द्वितीयखण्डः समाप्तः ॥
अन्यान्यपि पुराणवाक्यानि सङ्गृहीतानि । अग्निमीडेनमस्तुभामिषे त्वोर्जे लसत्तनुः 1 श्रग्नऽश्रयाहि वीतये शन्नो देवी खरूपवान् |१| इषे त्वो
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56