Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 39
________________ चरणन्यूहपरिशिष्टभाष्ये । णपरिशिष्टसूत्वम् । गोवप्रवर निर्णयार्थः । प्रवराध्यायः । उक्थशास्वपरिशिष्टम् । निगमयज्ञपार्श्व, हौत्रक, प्रसवोत्थान, कूर्मलक्षणपरिशिष्टपञ्चकं यज्ञेषु प्रयोजनं प्रसिद्धम् । एतानि परिशिष्टान्यष्टादशसङ्ख्यकानि कात्यायनमहर्षिप्रणीतानि । हे सहखे श ते न्यने मते बाजसनेयके । ऋग्गयाः परिसङ्ख्यातमेतत्सर्वं सक्रियम् । वाजसनेयके वेदे नवशनाधिकसहस्रमन्वा इत्यर्थः । एतत्सकलं शुक्रिय मंत्रम्टचं वाचमिति षट्विंशदध्यायोक्तचतुर्विंश चात्मकसहितं मध्यान्हे शुक्लवर्णेन सूर्येण दत्तः मशुक्रयज्ञः परिसङ्ख्यात इत्यर्थः । वेदोपक्रमणे चतुर्द्दशौपौर्णिमा ग्रहणाच्छुक्लयजुः । प्रतिपदायुक्तपौर्णिमा ग्रहणात् कृष्णयज ुरिति वा । ऋटक्सङ्ख्या । १६०२५ । पञ्चविंशत्युत्तरैकोनविंशतिः । खिलमन्त्र अग्निश्चेति षड्विंशत्यध्यायोक्ताः । यज: सङ्ख्या अष्टाविंशत्युत्तराष्टशतान्यष्टौ सहस्रा - णि । वेदचतुर्गुणं शतपथब्राह्मणमित्यर्थः । यज्जु - वैदतरोरासन् शाखा एकोत्तरं शतम् । तत्रापि च शिवाः शाखा: दशपञ्च च वाजिनाम् । तत्रापि सुख्या विज्ञेया शाखा या कण्व सञ्ज्ञका । इति । ग्रन्थान्तरे । तैत्तिरीयकानां हिभेदा भवन्ति । औखेया । खाण्डिकेयाश्चेति । खाण्डिकेयानां पञ्चभेदा भवन्ति । आपस्तम्बी । बौधायनौ । सत्याषाढौ । हिरण्यकेशौ । भारद्वाजौति, कालेता शाट्यायनौति द्वे मूलोक्त तयोः स्थाने बौधायनी बौधेयाइति बोध्ये | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56