Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 33
________________ ३२ चरणव्यूहपरिशिष्टभाष्ये । म्न्याश्वलायनी । रामायनी पिप्पला च यज्ञकन्याविभागिनः ।। माध्यन्दिनौ शासायनी कौथुमौ शौनकी तथा । नर्मदोत्तरभागे च यतकन्याविभागिनः ।३। तुङ्गा कृष्णा तथा गोदा सद्याट्रिशिखरावधि । पा पान्ध्रदेशपर्यन्तं बत,चश्चाखलायनी । ४ । उत्तरे गुर्जर देश वेदो बहूच ईरितः । कोषोतको. ब्राह्मणं च शाखा शाङ्खायनौ स्थिता । ५। पान्धादिदक्षिणाग्नेयौ गोदा सागरप्रावधि । यजुर्वेदस्तु तैत्तिर्य पापस्तम्बौ प्रतिष्ठिता । ६ । सद्याट्रिपर्वतारम्भाद्दिशां नै त्यसागरात् हिरण्यकेशी शाखा च पर्शरामस्य सन्निधौ।७। मयूरपर्वताच्चैव यावद्गुर्जरदेशतः । व्याप्ता वायव्यदेशात्तु मैत्रायणौ प्रतिष्ठिता।८। अङ्गवङ्गकलिङ्गश्च कानौनो गुर्जरस्तथा । वाजसनेयी शाखाच माध्यन्दिनी प्रतिष्ठिता ।। ऋषिणा याज्ञवल्क्येन सर्वदेशेषु विस्तता। वाजसनेयवेदस्य प्रथमा काण्वसन्तका । १० । व्यासशिष्यो वैशम्पायनो निगदाख्यं यजर्वेदं पठित्वा शिष्याञ्चकार । तच्च भागवते । वैशम्यायनशिष्या वै चरकाध्वयंवोऽभवन् । यच्चेब्रह्महत्याह:क्षपणाय गुरोर्वतम। १। याज्ञवल्क्यस्तु तच्छिष्य पाहांहो भगवत्तियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्वरम् ।। इत्युतो गुरुरप्याह कुपितोऽपि द्यलं त्वया । विप्रावमन्त्रा शिष्येण भदधीतं त्वजाखिति ।३। देवरातसुतः मो. ऽपि छहिला यजुषां गणम् । ततो गतोऽथ मुनयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56