Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 34
________________ द्वितीयाकडिका | ददृशस्तान्यजुर्गणान् । ४ । भूत्वा तित्तिरयो ब्रह्मस्तलोलुपतया ददुः । तैत्तिरीया इति यजुःशाखा चासन्स्पेशलाः । ५ । याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्क मोरम् । ६ । याज्ञवल्क्य उवाच । ॐ नमो भगवते आदित्यायेत्यारभ्य यातयामयजुः काम उपसरामीति । सूत उवाच । एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । यजँष्ययातयामानि मुनयेऽदात्प्रसादतः | ७ | यजुर्भिरकरोच्छाखा दशपञ्च तथा विभुः । जगृहुर्वाजसन्यस्ताः काण्व माध्यन्दिनादयः । ८ । इत्यादिग्रन्थपर्यालोचनया यजुर्वेदत्यागानन्तरं देवरातसुतेन अब्राह्मणत्वभिया सविता सूर्यो वाजिरूपेग्ण वाजेभ्यः केसरेभ्यः वाजेन वेगेन वा सन्यस्तास्त्यक्ताः शाखा वाजसनेयी सञ्ज्ञा । शाखा र ण्डत्वपरिहारार्थं चातुर्वेद्यत्वमङ्ख्यासंरक्षणार्थं च वाजिरूपे - ण सूर्येणा यातयामानि यजूंषि मुनये वृत्तानि तैर्य जुर्मिपरतैः समुचिता वाजमन्यः पञ्चदशशाखा श्रकरोत् । तस्माच्च मुनेः सकाशात्का वा माध्यन्दिनादय अध्ययनं चक्रुः । ते पञ्चदश भवन्ति । अथ प्रसङ्गाद्यजुर्वेदस्य शाखाप्रणयनविचारः किञ्चिदुच्यते । तत्र यजुर्वेद एव प्रथमः । तथा च विष्णुपुराणे । एक एव यजुर्वेदस्तं चतुर्द्धा व्यकल्पयदिति । यजुर्वेदो यज्ञोपयोगित्वसूपयोगात्सर्वोऽपि वेदो यजुर्वेद इत्युच्यते । यजुर्वेदस्य शाखाभेदं सविस्तर च Shree Sudharmaswami Gyanbhandar-Umara, Surat · ३३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56