Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 31
________________ चरणन्यूहपरिशिष्टभाष्ये । तिषामयनं चक्षुर्निरुक्त' श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके म होयते । तथा प्रतिपदमनुपदं छन्दो भाषाधर्मो मीमांसान्यायस्तर्क इत्युपाङ्गानि तच परिशिष्टानि भवन्ति यूपलक्षणं छागलक्षणं प्रतिज्ञाऽनुवाकसङ्ख्याच रणव्यूहश्राद्धकल्पशुल्ब - कानिपार्षद मृग्यजूंषीष्टकापूरणं प्रवराध्यायोक्थशास्त्रक्रतुसङख्या निगमा यज्ञपार्श्व हौचकं प्रसवोत्थानं कूर्मलक्षणमित्यष्टादश परिशिष्टानि भवन्ति, तत्र कठानां योगा येन विशेषस्तचप्राचोदीचनैर्ऋत्यवाजसनेया नाम पञ्चदश भेदा भवन्ति जा ३० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56