Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 30
________________ द्वितीयाकण्डिका। पथ हितोयखण्डं व्याख्यायते ॥ यजुर्वेदम्य षड. शौतिअंदा भवन्ति अब शाखाभेदो माद्यः । षट् पशौतिर्भदाइत्यर्थः । तव चरकानां हादश भेदा भवन्तीति स्पष्टार्थः । ते के भेदाः । चरकाः। बाहरकाः। कठाः । प्राच्यकठा: कपिष्ठलकठा: । चारायणौया । वारायणीया। वान्तवेया। श्वेताश्वतरा। पोपमन्यवः । पाताण्डनीया।मैत्रायणीयाति । मैत्रायणी. यानां केचित्मप्त भेदा भवन्ति इति वदन्ति श्यामा इत्यधिकं तदधिकमेव | मैत्रायणीयस्तु याजसनेयवेदाध्यायौ । मानवं कर्मसूत्रम् । तेषामध्ययनमष्टोत्तरशतं यजुः सहस्राण्यधौत्य शाखापारो भवति तेषामध्ययने हिचस्वारिंशदध्यायाः । अष्टशताधिक सहसमन्वा इत्यर्थः । तान्येव हिगुमान्य धीत्य पढपारो भवति । हिवारपठनात्पदपाराय गाफलं भवतीत्यर्थ: । तान्येव विगुणान्यधीत्य कमपारो भवति । विवारपठनाक्रमपारायफलं भवतीत्यर्थ: । पदक्रमाध्ययनं भवतीत्यर्थ: । षडङ्गान्यधीत्य षडङ्गविवति तानि कानि षडङ्गान्युच्यन्ते ॥ शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिषमिति षडङ्गानि । छन्दः पादौ तु वेदस्य हस्ती कल्पोऽथ पठाते । ज्यो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56