Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
द्वितीयाफण्डिका ।
२७
तेन वै। यथामति विरनिता महादेव प्रसादतः ॥
इति चरणव्यह परिशिष्टव्याख्यायां प्रथमखगड्स्य व्याख्या समाप्ता ॥
यजवदस्य षडशीतिभेदा भवन्ति तत्र चरका नाम हादश भेदा भवन्ति चरका आव्हरकाः कठाः प्राच्यकठाः कपिष्ठलकठाश्चारायणीया वारायणीया वार्त्तान्तवीवा खेताखतरा औपमन्यवः पातागडनीया मैत्रायणीयाश्चेति तत्र मैत्रायणीया नाम षड्दा भवन्ति मानवा वाराहा दुन्दुभाश्छगलेया हारिद्रवीया श्यामायनीयाश्चेति ते. षामध्यनं हे सहस्रे शते न्यने मन्त्र वाजसनेयके। ऋग्गणः परिसङ्ख्यातं ततोऽन्यानि बजूषिच, अष्टौ शतानि सहस्रा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56