Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्रथमाकण्डिका 'निषड्यो वारुणीभ्यो देवताभ्याउपनिषडयो इ. व्यवाहाय विश्वभ्यो वरुणेयोऽनुमत्यै विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुन: परिषिञ्चति समाप्ते चैव यजुषा तर्पयतौति पन्ते ए. ताग्निसोमाद्या यजुषा पदेन सह तर्पयेत । यहाभूईवास्तपैयामौत्यादियजुषा तर्पयित्वाऽग्न्यादीस्तयेदित्यर्थः । महार्णवः । एवमुग्वेदिनां काण्डऽष्यादिवर्जमाविष्टकृतस्तेषां स्थाने "शतर्चिभ्य इत्यादिमहानानौम्यदूत्यन्तं प्राग्वत् । ततो वेदादिमारभ्य सन्ततमधीयोत नैतस्यान्तराऽनध्यायो नास्यान्तरा जननमेरो प्रशचि प्राशौचं नेत्यर्थः । नान्तरा व्याहरेन्द्र विरमेद्यावन्तमधीयोत । यावत्यर्यन्तं पठेत्तावत्पर्यन्तं न विरमन्नान्यच्च वदेदित्यर्थः । यदन्तरा विरमेत ती प्राणानायम्य प्रणवं वा प्रविधाय यावत्कालमधीयौत । तत: सनिशान्तरं सङ्गामारण्य सलिलं लोप्य परिदध्यात् । निशान्तरं सन्ध्यानिशादी लोप्य विहा. य समापयेदित्यर्थः । पादावन्ते च ब्राह्मणभोजनं द. क्षिणां च दद्यादिति महार्णवोक्तं विधानम ॥ पथ कमलाकरः । य एतेन विधिना वेदमधौयीतं सन्ततः पूतो वेदो भवति मनः शद्धिश्च भवति वेदरूपो भवतौत्यर्थः । हाभ्यां पारायणाग्यां ऋम्भिवाभोजन - हाधौतेऽन्तेभ्यः प्रमुच्यते विभिर्बहुभ्यः पतनौयपातभ्यः प्रदायां रेत: सिवा गङ्गाऽप्सु वनिमज्यश्व भवति चतुर्भः शूदानाभोजनात्स्त्रीसेवनाच पञ्चभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56