Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चरणयूहपरिशिष्टभाष्ये ।
याज्ञिकोमो देवताभा उपनिषयो वारुणदेवताभा उपनिषयो हव्यवाहाय विश्वेभो वरुणेभोऽनुमत्ये स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृति भिश्य हुत्वा पुनः परिषिञ्चति समाप्ते चैव यजुषा तपयति । अन्ते एताग्निसोमाद्या यजुषा पदेन सह तर्पयेत् । यद्दा “भूर्द्धवांस्तर्पयामि" इत्यादि यजुषा तप्रयित्वाऽन्यादी स्वर्पयेदित्यर्थः । महार्णवः । एवम्टग्वेदिनां काण्डऽऋष्यादिवर्ज मास्विष्टकृतस्तेषां स्थाने शतर्चिभयो मध्यमेभो गृत्समदाय विश्वामित्राय वामदेवायालये भरद्वाजाय नमदग्नये गौतमाय वसिष्ठाय प्रागाथेभाः पावमानीभाः चुद्रसूतेभयो महानानभ इति ततो वेदादिमारभा सन्ततमधीयीतेत्याच भगवान्बोधायनः । पुनर्महार्णवे । श्रघातः पाराययविधिं व्याख्यास्याम श्रासमाप्तेर्ना श्रीयाद्यथाशक्तिं वा ऽपः पयः फलान्योदनं हविष्यं मात्रमन्नमल्पं भुक्का तदाऽशेषमधौयौत ग्रामात्माच्या मुदीच्यां वा दिश्युपनिष्कम्याग्निमुपसमाधाय परिष्तौर्येमं प्रज्वाल्याच्येनैताभो देवताभो जुहोत्यग्नये सोमायेन्द्राय प्रजापतये बृहस्पतये विश्वेभ्यो देवेभो ब्रह्मणे ऋषिभाग्यजुभाः श्रद्धा ये मेषाय प्रज्ञार्य धारणाय सदसस्पतयऽनुमतये श्रियै हियै साविचैत्र सवित्रे प्रजापतये काऋषये सोमाय काण्डऋषये ऽग्नये काण्ड ऋषयो विश्वेभ्यो देवेभः काण्डऋषिभाः सहितौभप्रो देवतामा उपनिषतो याज्ञिकीभवो देवताभा उप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
૨૪
·
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56