Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 19
________________ १८ चरणव्यूहपरिशिष्टभाष्ये । के । अथ सज्ञान सूक्तम । सज्ञान मुशनाऽवदत्सज्ञानं वरुणोऽवदत् । सञ्ज्ञानमिन्द्रश्चाग्निश्च सज्ञानं सविता वदत् । १ । सञ्ज्ञानं न स्वेभ्यः सज्ञानमरणेभ्यः । सञ्ज्ञानमश्विना युवमिहास्मासु निय च्छताम् । २ । यत्कक्षीवांसं वननं पुत्रो अङ्गिरसा मवे । तेन नोऽद्य विश्वेदेवाः सम्प्रियां समजीजनत् । ३ । संवो मनांसि जानता समाकृतिर्मनाममि । असौ यो विमना जनस्तं समावर्त्तयामसि । ४ । तच्छंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये देवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं निगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे । ५ । नैहत्यं सेनादरणं परिवर्त्म तु यद्धविः । तेनामित्राणां बाहू हविषा शोषयामसि । ६ । परिवत्र्त्मन्येषामिन्द्रः पूषा च सस्रुतः । तेषां वो अग्निदग्धानामग्निमृठानामिन्द्रो हन्तु वरं वरम् । ऐषु नष्टषाजिनं हरिणस्य धियं यथा । प। श्रमित्रां एष त्वर्वाची गौरूपेज ८ प्राध्वराणां पते वसो होतर्वरेण्य कतो । तुभ्यं गायवमृच्यते । गोकामो अन्नकामः प्रजाकामउत कश्यपः । भूतं भषिष्यत्प्रस्तौति महब्रह्मकमतरं वह ब्रह्मकमतरम् । यदक्षरं भूतक्रतो विश्वेदेवा उपासते । १० । महर्षिभिश्च गोप्तारं जमदग्निमकुर्वत । जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः | ११ | राज्ञः सोमस्य भक्षेण ब्रह्मसा वीर्यावता । शिवा नः प्रदिशो दिशः सत्या नः प्रदिशो दिशः । १२ । जो गत्तेजो ददृशे शुक्रं ज्योतिः परी - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56