Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्रथमाकण्डिका । गुहा । तदृषिः कश्यपः स्तौति सत्यं ब्रह्म चराचरम् ध्रुवं ब्रह्मचराचरम् ।१३। व्यायुषं नमदग्नः कश्यपस्य च्यायुषमगस्त्यस्य व्यायुषम् । यद्देवानां न्यायुषं तन्मेऽअस्तु यायषं । १४ । तच्छयोराणीमहे । १५ । इति मज्ञानसूक्तं पञ्चदशर्चात्मकम् । अस्य ग्रहणे प्रमागामाश्वलायनसत्तम । तच्च । "समानौव" इत्येका । तच्छंय्योरावृणीमह" इत्येकेति । तथा च शा. सायनसूत्रम् । “अथोपाकर्मोषधौनां प्रादुर्भाव हस्तेन श्रवणेन वाऽक्षतसक्तनां धानानां च दधिष्टतमिश्राणां प्रत्यचं वेदेन जुहुयादिति हैक आहुः सतानुवाकाद्याभिरिति वाऽध्यायाः याद्याभिरिति माण्ड केयोऽथ हम कौषीतकिरग्निमोडे पुरोहितमित्यका कुषुम्भकस्तदबौदावदस्त्व शकुने भट्मावद गणाना नमदग्निना धामन्ते विश्वं भुवनमधिश्रितं गन्तानो यजं यत्तियाः सुशमि यो न: स्लोभरमः प्रतिचक्ष्वविचक्ष्वारने याहि मरुत्सखा यते राजञ्छतं हविरि. तिव्यचास्तच्छय्योराटणीमहइत्येका हुतशेषोवि: प्रान्तीति"। पञ्चशाखानां पारायणं तच्छय्योराटगीमह ड्रत्यत्र समाप्तिरेकवेदत्वात् । उक्तञ्च । सापावलायनौ चैव माण्डूका बाष्कलस्तथा । बहूचा पषयः सर्वे पञ्चैते द्य कवेदिनः ॥ अथ पारायणो चर्चामङ्योच्यते । “एकर्चएकवर्गश्च एकचन व कस्तथा"। एकच एकवर्गो जातवेदमहत्यर्थः । नवचं रकवर्ग:पापो हिछति । दौवर्गों तु य चौ ञयौ, हौ वर्गी प्रचावित्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56