Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 22
________________ प्रथमाकण्डिका। "तच्छंय्योरिति" बाष्कलानामित्यत्र बाष्कल शाखाध्ययनमनुक्रमणिकारत्तावुक्तम् । “गौतमादौशिजः कुत्मा दीर्घतमेत्येव बाष्कलाध्ययनक्रमः" । अस्यार्थः । गौतमादौशिनः कुत्मः । उपप्रयन्तो । नासत्या. च्याम् । अग्निं होतारम् । इमं स्तोमम् । वेदिषदे। एष बाष्कलक्रमइत्यर्थः । अचैवमुक्त उत्तममगडले नवके अनुक्रमविपर्यासः । तच्च । स्वादोरमक्षि सूनान्ते अभिप्रबः मुराधसम । प्र सुश्रुत"मिति सूताइयं पठित्वा । अग्नापायाद्यग्निभिरिति पठेत् । तत: आप ट्वाध्याये गौधयत्यनुवाको दशसूतात्मकः शाकलस्य । पञ्चदशसतात्मको बाष्कलस्य । ततोच्यते । गौई यति सूतानन्तरं “यथा मनौ मांवरगौ। यथा मनो विवस्वति । उपमन्त्वा । एतत्ताइन्द्र । भूरिदिन्द्रस्य । इत्यन्तानि पञ्चसूक्तानि पठित्वा "पात्वागिरो रथोरिवेति" पठेयुः । अन्ते संसमित्सनामन्तरं पञ्चदशऋचात्मकं "सन्तानमुशनावदत्त .. य्योराणीमह" इत्यन्हों वेदसमाप्तिरिति बाष्कलशाखाध्ययनम् । एवमध्ययनाभावाच्छाखाऽभाव इत्यर्थः । सूक्तसहस्रसप्तदशाधिकात् पष्टौ सतानि बाष्कलस्याधिकानीत्यर्थ: । प्रति ते । युवं देवाः। यमन्विन: । इमानि वामिति चवारि वालखिल्यसतानां लोपइत्यर्थः । यस्ताग्विवेद चैवाप्यधौते स नाकपृष्ठ भनते ह शश्वत् । अस्यार्थः । यः तान् गर्यवित् वे. द, ततः हवन पारायणं च अधौते मः वेदिताध्येताच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56