Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
१६ चरणव्यूहपरिशिष्टभाष्ये । . बजे तवत्यं नर्यमेका सखे सखायमेकया ऋचा बी. ण्यतास्त्रीणि बौण्या ऋचा हवनीयाश्चतुवतिम
येत्यर्डर्च ऋग्वने । अध्ययने अचंद्वयेन ऋगेका । अईर्चेनैकैव ऋग्हये कर्तव्य इत्यर्थः । एकर्चस्य केन्द्रयं विराट छन्दो विना कथं भवतीत्याशय तवोच्यते । विराट्छन्दः मर्वच्छन्दसि व्याप्तं वत्तते । उ. तं चारण्यके । “चत्वारः पुरुषा इति व्याधः शरोरपुरुवश्छन्दःपुरुषोविंदपुसंषो महापुरुषइति । तस्यो णिग्लोमानि त्वचं गायत्री विष्ट मांसमनुष्टप ना. धान्यस्थि जगतौ पनिमज्जा प्राणो बृहतौति यान्येतानि विराट् चतुर्थान्येवम् हैवैवं विटुष एतदहः सर्वेश्छन्दोभिः प्रतिपन्नं भवतीति"प्राप्तो भवतीत्यर्थः । “गायत्री पनीश्च व्यतिषजति गायत्रो वै पुरुषः पोङ्काः पशव" इति ब्राह्मणम् । अत्रोदाहरणम् । "पवस्व सोम मन्दयनिति तिस्रो नित्या हिपदा गायल्य" इति सर्वानुक्रमण्याम् । हिपाई पुरुषो वौयं त्रिष्टबिराड्भ्यामनयो विशयोबिपदयोरयं पुरुषः । अबोदाहरणानि । आवां सुने परिमन् । प्रत्यञ्चमकमनयन् । परिसुवानी गिरिः । जगतौ पादति । एवं सर्वव्याप्तो भवतीत्यर्थः । “छन्दोसि जत्तिर" इति श्रुतिः । तथा च शतपथब्राह्मणे "किञ्छन्दः कादेवता प्रतिष्टे" | यथा विष्णुः सर्वव्याप्तस्तथा बिराटछन्दइत्यर्थः । विराट् छन्दस्तु चतुष्पदा । बौख्यद्धयां पञ्चपदा वर्तति। किं प्रमाणं तनोच्यते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56