Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ चरणव्यूहपरिशिष्टभाष्ये । ने ब्राह्मणे सूत्रे च श्रूयते । “वालखिल्या: शंसन्ति प्राणा वैवालखिल्या" इति । अभि प्र वः मुराधसमिति षड्वालखिल्यानां सूक्तोनामिति ब्राह्मणे पारण्यके । अथ बालखिल्याविहरेत्तदुक्तं षोडशिनेति सूवकारः श्रौतस्मातमर्वकर्मानुष्ठाने वालखिल्यप्रसिहिः । वेदपारायणे वनमित्यर्थः । शौनकाचार्यवचनात् । यथा प्रषाध्यायकुन्तपाध्यायनिविदाध्यायसुप ध्यायश्चेति तहालखिल्याध्यायइत्यर्थः । वालखिल्यसंहितासर्वानुक्रमणीयमन्वरूपीसद्ध्योच्यते । हिपचादधिकपञ्चशतदशसहस्राणौति १०५५२ । वालखिल्यव्यतिरिक्तरकाङ्ख्या तु । हिसप्तत्यधिकचतु:शतमन्त्रः सहस्रक १०४७२ । एतत्मया नित्या हिपटा नैमित्तिकदिपदासहित उक्तहवनाभ्यां समाना सा नित्या हिपदा । आसां सङ्ख्या उफ्लेखोयाम् । तच "साधुरसिक्न्यां सिषक्त न उरौ देवा विवेषांस्यया वाजं महिराघ पाया सुनेते ते देवाय रायकामः प्रति न स्तोमं स्वायुधासः पितुर्न पुत्व: स नोबाजेघु गावो न यथं पवख सोममन्दयन्निति तिस्रः परिसुवानो भिर्ये मा न: प्रत्यञ्चमर्कमनयच्छचौभिरिति हिपदैकपदा हाविंशतिस्तासां सप्तदश हिपदा १७ एकपदाः पञ्चति । हवनाध्ययने विपरीता सा नै. मित्तिकहिपदा ता पाह वर्गरूपेण । पश्वानतायं दश. रयिन दश । श्रोणान्दश शुक्रः शुराकां दश वनेम पूदिशाग्ने त्वन्नश्चत्वार्यग्ने भव षट् प्रशतु दश राजा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56