Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ चरणव्यूहपरिशिष्टभाये। रायणञ्च ।४। एतत्यारायणचतुष्टयमित्यर्थः ॥ एतेषां शाखाः पञ्च' विधाभ वन्ति ॥ ७॥ एतेषां वेदपारायणानां पञ्च शाखा भवन्तीत्यथः ॥ ताः काइत्यत आह ॥ शाकला बाकला आखलायनाः शाहायना भाण्डूकायना श्चेति ॥८॥ इति प्रसिद्धाः ॥ तेषामध्ययनम् । तेषां भावलायनीयादिशाखानां समानाध्ययनं सूचयति ॥ अध्यायाश्चतुःषष्टिर्मगडलानि द शैवतु॥६॥ अध्यायाचतुःषष्टिः । अग्निमौले । पयं देवायेत्यादि चतुःषष्टिरध्यायाइत्यर्थः । मण्डलानि दशैव तु । अग्निमोले। कुषुम्भक इत्याद्युपाकर्मप्रसिद्धानीत्यर्थः ॥ एकश्च एकवर्गश्चैकश्च नवकस्तथाही वर्गों तु वचौ यो न्यूनं टचशतं स्मृतम। वर्गाणां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56